Gururatnatrayastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गुरुरत्नत्रयस्तोत्रम्

gururatnatrayastotram


om namoratnatrayāya


tṛṣṇājihvamasadvikalpaśirasaṃ pradveṣacañcatphalaṃ

kāmakrodhavitarkadarśanamatho rāgapracaṇḍekṣaṇam|

mohāsyaṃ svaśarīrakoṭiśatacintātigaṃ dāruṇaṃ

prajñāmantrabalena yaḥ śamitavān buddhāya tasmai namaḥ|| 1||



buddhaṃ prabuddhaṃ varadharmarājaṃ śāntaṃ viśuddhaṃ samakīrtidaṃ taṃ|

guṇākaraṃ sattvamunīndrarājaṃ śrīmanmahābodhimahaṃ namāmi|| 2||



iti buddharatnastotram|



yo jātyādikaduḥkhataptamahasāṃ cakṣuḥ satāṃ prāṇināṃ

yastraidhātukapañjarādaharahaḥ sattvān samākarṣati|

atrāṇaṃ ca jagatsamuddharati yaḥ saṃkleśaduḥkhārṇavāt

saṃbuddhāṃśca punaścyutācca mahate dharmāya tasmai namaḥ|| 3||



yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtā lokārthasampādikā|

sarvākāramidaṃ vadanti munayo viśvasya yā saṃgatā

tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ|| 4||



itidharmaratnastotram|



catvāraḥ pratyutpannagā bhavasukhe susvādavidveṣiṇa-

ścatvāraśca phale sthitāḥ śamaratāḥ śāntā mahāyoginaḥ|

ityaṣṭau varapuṃgalā bhagavatā yasmin gaṇe vyākṛtāḥ

prajñāśīlasamādhitaptavapuṣā saṃghāya tasmai namaḥ|| 5||



buddhaṃ namāmi satataṃ varapadmapāṇiṃ

maitryātmakaṃ gaganagaṃjasamantabhadram|

yakṣādhipaṃ parihitoddhṛtamañjughoṣaṃ

viṣkambhiṇaṃ kṣitigarbhaṃ praṇamāmi bhaktyā|| 6||



iti saṃgharatnastotram|



gururbuddho gururdharmo guruḥ saṃghastathaiva ca|

gururvajradharaḥ śrīmān tasmai śrīgurave namaḥ|| 7||



śrī gururatnatrayastotraṃ samāptam|